Tag: AtmSanyamYog Bhagwat Geeta Chapter 6
श्रीमद् भगवद्गीता – अध्याय छः -आत्मसंयमयोग AtmSanyamYog Bhagwat Geeta Chapter 6
अथ षष्ठोऽध्यायः- आत्मसंयमयोग
कर्मयोग का विषय और योगारूढ़ के लक्षण, काम-संकल्प-त्याग का महत्व
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न...